Original

वसूनि विविधान्भोगान्राज्यमेव च केवलम् ।नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे महीपते ॥ १६ ॥

Segmented

वसूनि विविधान् भोगान् राज्यम् एव च केवलम् न अत्याज्यम् अस्ति कृष्णस्य पाण्डव-अर्थे महीपते

Analysis

Word Lemma Parse
वसूनि वसु pos=n,g=n,c=2,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
भोगान् भोग pos=n,g=m,c=2,n=p
राज्यम् राज्य pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
केवलम् केवल pos=a,g=n,c=2,n=s
pos=i
अत्याज्यम् अत्याज्य pos=a,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
पाण्डव पाण्डव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
महीपते महीपति pos=n,g=m,c=8,n=s