Original

यावन्नायाति वार्ष्णेयः कर्षन्यादववाहिनीम् ।राज्यार्थे पाण्डवेयानां तावदेवाशु विक्रम ॥ १५ ॥

Segmented

यावत् न आयाति वार्ष्णेयः कर्षन् यादव-वाहिनीम् राज्य-अर्थे पाण्डवेयानाम् तावद् एव आशु विक्रम

Analysis

Word Lemma Parse
यावत् यावत् pos=i
pos=i
आयाति आया pos=v,p=3,n=s,l=lat
वार्ष्णेयः वार्ष्णेय pos=n,g=m,c=1,n=s
कर्षन् कृष् pos=va,g=m,c=1,n=s,f=part
यादव यादव pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
राज्य राज्य pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
तावद् तावत् pos=a,g=m,c=1,n=s
एव एव pos=i
आशु आशु pos=a,g=n,c=2,n=s
विक्रम विक्रम् pos=v,p=2,n=s,l=lot