Original

यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः ।सह पुत्रैर्महावीर्यैस्तावदेवाशु विक्रम ॥ १४ ॥

Segmented

यावत् च राजा पाञ्चाल्यो न उद्यमे कुरुते मनः सह पुत्रैः महा-वीर्यैः तावत् एव आशु विक्रम

Analysis

Word Lemma Parse
यावत् यावत् pos=i
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
pos=i
उद्यमे उद्यम pos=n,g=m,c=7,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=2,n=s
सह सह pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
वीर्यैः वीर्य pos=n,g=m,c=3,n=p
तावत् तावत् pos=i
एव एव pos=i
आशु आशु pos=a,g=n,c=2,n=s
विक्रम विक्रम् pos=v,p=2,n=s,l=lot