Original

वाहनानि प्रभूतानि मित्राणि बहुलानि च ।यावन्न तेषां गान्धारे तावदेवाशु विक्रम ॥ १३ ॥

Segmented

वाहनानि प्रभूतानि मित्राणि बहुलानि च यावन् न तेषाम् गान्धारे तावद् एव आशु विक्रम

Analysis

Word Lemma Parse
वाहनानि वाहन pos=n,g=n,c=1,n=p
प्रभूतानि प्रभू pos=va,g=n,c=1,n=p,f=part
मित्राणि मित्र pos=n,g=n,c=1,n=p
बहुलानि बहुल pos=a,g=n,c=1,n=p
pos=i
यावन् यावत् pos=i
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
गान्धारे गान्धार pos=n,g=m,c=7,n=s
तावद् तावत् pos=i
एव एव pos=i
आशु आशु pos=a,g=n,c=2,n=s
विक्रम विक्रम् pos=v,p=2,n=s,l=lot