Original

अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः ।तावत्प्रहरणं तेषां क्रियतां मा विचारय ॥ १२ ॥

Segmented

मद्-पक्षः महान् यावद् यावत् पाञ्चालको लघुः तावत् प्रहरणम् तेषाम् क्रियताम् मा विचारय

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
पक्षः पक्ष pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
यावद् यावत् pos=i
यावत् यावत् pos=i
पाञ्चालको पाञ्चालक pos=a,g=m,c=1,n=s
लघुः लघु pos=a,g=m,c=1,n=s
तावत् तावत् pos=i
प्रहरणम् प्रहरण pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
क्रियताम् कृ pos=v,p=3,n=s,l=lot
मा मा pos=i
विचारय विचारय् pos=v,p=2,n=s,l=lot