Original

इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ ।यावन्न कृतमूलास्ते पाण्डवेया विशां पते ।तावत्प्रहरणीयास्ते रोचतां तव विक्रमः ॥ ११ ॥

Segmented

इदम् तु अद्य क्षमम् कर्तुम् अस्माकम् पुरुष-ऋषभ यावन् न कृत-मूलाः ते पाण्डवेया विशाम् पते तावत् प्रहृ ते रोचताम् तव विक्रमः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
अद्य अद्य pos=i
क्षमम् क्षम pos=a,g=n,c=1,n=s
कर्तुम् कृ pos=vi
अस्माकम् मद् pos=n,g=,c=6,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
यावन् यावत् pos=i
pos=i
कृत कृ pos=va,comp=y,f=part
मूलाः मूल pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पाण्डवेया पाण्डवेय pos=n,g=m,c=1,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तावत् तावत् pos=i
प्रहृ प्रहृ pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
रोचताम् रुच् pos=v,p=3,n=s,l=lot
तव त्वद् pos=n,g=,c=6,n=s
विक्रमः विक्रम pos=n,g=m,c=1,n=s