Original

तथास्य पुत्रो गुणवाननुरक्तश्च पाण्डवान् ।तस्मान्नोपायसाध्यांस्तानहं मन्ये कथंचन ॥ १० ॥

Segmented

तथा अस्य पुत्रो गुणवान् अनुरक्तः च पाण्डवान् तस्मान् न उपाय-साध् तान् अहम् मन्ये कथंचन

Analysis

Word Lemma Parse
तथा तथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
अनुरक्तः अनुरञ्ज् pos=va,g=m,c=1,n=s,f=part
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
तस्मान् तद् pos=n,g=n,c=5,n=s
pos=i
उपाय उपाय pos=n,comp=y
साध् साध् pos=va,g=m,c=2,n=p,f=krtya
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
कथंचन कथंचन pos=i