Original

कर्ण उवाच ।दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः ।न ह्युपायेन ते शक्याः पाण्डवाः कुरुनन्दन ॥ १ ॥

Segmented

कर्ण उवाच दुर्योधन तव प्रज्ञा न सम्यग् इति मे मतिः न हि उपायेन ते शक्याः पाण्डवाः कुरु-नन्दन

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
pos=i
सम्यग् सम्यक् pos=i
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
pos=i
हि हि pos=i
उपायेन उपाय pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
शक्याः शक्य pos=a,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s