Original

व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत् ।अथ वा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम् ॥ ९ ॥

Segmented

व्युत्थापयन्तु वा कृष्णाम् बहु-त्वात् सुकरम् हि तत् अथवा पाण्डवान् तस्याम् भेदयन्तु ततस् च ताम्

Analysis

Word Lemma Parse
व्युत्थापयन्तु व्युत्थापय् pos=v,p=3,n=p,l=lot
वा वा pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
बहु बहु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
सुकरम् सुकर pos=a,g=n,c=1,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
अथवा अथवा pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
तस्याम् तद् pos=n,g=f,c=7,n=s
भेदयन्तु भेदय् pos=v,p=3,n=p,l=lot
ततस् ततस् pos=i
pos=i
ताम् तद् pos=n,g=f,c=2,n=s