Original

अथ वा कुशलाः केचिदुपायनिपुणा नराः ।इतरेतरतः पार्थान्भेदयन्त्वनुरागतः ॥ ८ ॥

Segmented

अथवा कुशलाः केचिद् उपाय-निपुणाः नराः इतरेतरतः पार्थान् भेदयन्तु अनुरागतः

Analysis

Word Lemma Parse
अथवा अथवा pos=i
कुशलाः कुशल pos=a,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
उपाय उपाय pos=n,comp=y
निपुणाः निपुण pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
इतरेतरतः इतरेतर pos=n,g=m,c=5,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
भेदयन्तु भेदय् pos=v,p=3,n=p,l=lot
अनुरागतः अनुराग pos=n,g=m,c=5,n=s