Original

इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक् ।ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः ॥ ७ ॥

Segmented

इह एषाम् दोषवद् वासम् वर्णयन्तु पृथक् पृथक् ते भिद् तत्र एव मनः कुर्वन्तु पाण्डवाः

Analysis

Word Lemma Parse
इह इह pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
दोषवद् दोषवत् pos=a,g=n,c=2,n=s
वासम् वास pos=n,g=m,c=2,n=s
वर्णयन्तु वर्णय् pos=v,p=3,n=p,l=lot
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
ते तद् pos=n,g=m,c=1,n=p
भिद् भिद् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
एव एव pos=i
मनः मनस् pos=n,g=n,c=2,n=s
कुर्वन्तु कृ pos=v,p=3,n=p,l=lot
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p