Original

परित्यजध्वं राजानं कुन्तीपुत्रं युधिष्ठिरम् ।अथ तत्रैव वा तेषां निवासं रोचयन्तु ते ॥ ६ ॥

Segmented

परित्यजध्वम् राजानम् कुन्ती-पुत्रम् युधिष्ठिरम् अथ तत्र एव वा तेषाम् निवासम् रोचयन्तु ते

Analysis

Word Lemma Parse
परित्यजध्वम् परित्यज् pos=v,p=2,n=p,l=lot
राजानम् राजन् pos=n,g=m,c=2,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अथ अथ pos=i
तत्र तत्र pos=i
एव एव pos=i
वा वा pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
निवासम् निवास pos=n,g=m,c=2,n=s
रोचयन्तु रोचय् pos=v,p=3,n=p,l=lot
ते तद् pos=n,g=m,c=1,n=p