Original

अथ वा द्रुपदो राजा महद्भिर्वित्तसंचयैः ।पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः ॥ ५ ॥

Segmented

अथवा द्रुपदो राजा महद्भिः वित्त-संचयैः पुत्राः च अस्य प्रलोभ्यन्ताम् अमात्याः च एव सर्वशः

Analysis

Word Lemma Parse
अथवा अथवा pos=i
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
महद्भिः महत् pos=a,g=m,c=3,n=p
वित्त वित्त pos=n,comp=y
संचयैः संचय pos=n,g=m,c=3,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रलोभ्यन्ताम् प्रलोभय् pos=v,p=3,n=p,l=lot
अमात्याः अमात्य pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सर्वशः सर्वशस् pos=i