Original

दुर्योधन उवाच ।अद्य तान्कुशलैर्विप्रैः सुकृतैराप्तकारिभिः ।कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ ॥ ४ ॥

Segmented

दुर्योधन उवाच अद्य तान् कुशलैः विप्रैः सुकृतैः आप्त-कारिन् कुन्ती-पुत्रान् भेदयामो माद्री-पुत्रौ च पाण्डवौ

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अद्य अद्य pos=i
तान् तद् pos=n,g=m,c=2,n=p
कुशलैः कुशल pos=a,g=m,c=3,n=p
विप्रैः विप्र pos=n,g=m,c=3,n=p
सुकृतैः सुकृत pos=a,g=m,c=3,n=p
आप्त आप्त pos=a,comp=y
कारिन् कारिन् pos=a,g=m,c=3,n=p
कुन्ती कुन्ती pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
भेदयामो भेदय् pos=v,p=1,n=p,l=lat
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=2,n=d