Original

एषा मम मतिस्तात निग्रहाय प्रवर्तते ।साधु वा यदि वासाधु किं वा राधेय मन्यसे ॥ १९ ॥

Segmented

एषा मम मतिः तात निग्रहाय प्रवर्तते साधु वा यदि वा असाधु किम् वा राधेय मन्यसे

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
निग्रहाय निग्रह pos=n,g=m,c=4,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
साधु साधु pos=a,g=n,c=2,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
असाधु असाधु pos=a,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
राधेय राधेय pos=n,g=m,c=8,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat