Original

यावच्चाकृतविश्वासा द्रुपदे पार्थिवर्षभे ।तावदेवाद्य ते शक्या न शक्यास्तु ततः परम् ॥ १८ ॥

Segmented

यावत् च अकृत-विश्वासाः द्रुपदे पार्थिव-ऋषभे तावद् एव अद्य ते शक्या न शक्याः तु ततः परम्

Analysis

Word Lemma Parse
यावत् यावत् pos=i
pos=i
अकृत अकृत pos=a,comp=y
विश्वासाः विश्वास pos=n,g=m,c=1,n=p
द्रुपदे द्रुपद pos=n,g=m,c=7,n=s
पार्थिव पार्थिव pos=n,comp=y
ऋषभे ऋषभ pos=n,g=m,c=7,n=s
तावद् तावत् pos=i
एव एव pos=i
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=4,n=s
शक्या शक्य pos=a,g=m,c=1,n=p
pos=i
शक्याः शक्य pos=a,g=m,c=1,n=p
तु तु pos=i
ततः ततस् pos=i
परम् पर pos=n,g=n,c=2,n=s