Original

एतेषामभ्युपायानां यस्ते निर्दोषवान्मतः ।तस्य प्रयोगमातिष्ठ पुरा कालोऽतिवर्तते ॥ १७ ॥

Segmented

एतेषाम् अभ्युपायानाम् यः ते निर्दोषवान् मतः तस्य प्रयोगम् आतिष्ठ पुरा कालो ऽतिवर्तते

Analysis

Word Lemma Parse
एतेषाम् एतद् pos=n,g=m,c=6,n=p
अभ्युपायानाम् अभ्युपाय pos=n,g=m,c=6,n=p
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
निर्दोषवान् निर्दोषवत् pos=a,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
प्रयोगम् प्रयोग pos=n,g=m,c=2,n=s
आतिष्ठ आस्था pos=v,p=2,n=s,l=lot
पुरा पुरा pos=i
कालो काल pos=n,g=m,c=1,n=s
ऽतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat