Original

ते जानमाना दौर्बल्यं भीमसेनमृते महत् ।अस्मान्बलवतो ज्ञात्वा नशिष्यन्त्यबलीयसः ॥ १३ ॥

Segmented

ते जानमाना दौर्बल्यम् भीमसेनम् ऋते महत् अस्मान् बलवतो ज्ञात्वा नशिष्यन्त्य् अ बलीयसः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
जानमाना ज्ञा pos=va,g=m,c=1,n=p,f=part
दौर्बल्यम् दौर्बल्य pos=n,g=n,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
ऋते ऋते pos=i
महत् महत् pos=a,g=n,c=2,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
बलवतो बलवत् pos=a,g=m,c=2,n=p
ज्ञात्वा ज्ञा pos=vi
नशिष्यन्त्य् नश् pos=v,p=3,n=p,l=lrt
pos=i
बलीयसः बलीयस् pos=a,g=m,c=2,n=p