Original

तस्मिंस्तु निहते राजन्हतोत्साहा हतौजसः ।यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः ॥ ११ ॥

Segmented

तस्मिन् तु निहते राजन् हत-उत्साहाः हत-ओजसः यतिष्यन्ते न राज्याय स हि तेषाम् व्यपाश्रयः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
हत हन् pos=va,comp=y,f=part
उत्साहाः उत्साह pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
ओजसः ओजस् pos=n,g=m,c=1,n=p
यतिष्यन्ते यत् pos=v,p=3,n=p,l=lrt
pos=i
राज्याय राज्य pos=n,g=n,c=4,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
व्यपाश्रयः व्यपाश्रय pos=n,g=m,c=1,n=s