Original

भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः ।मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः ॥ १० ॥

Segmented

भीमसेनस्य वा राजन्न् उपाय-कुशलैः नरैः मृत्युः विधीयताम् छन्नैः स हि तेषाम् बल-अधिकः

Analysis

Word Lemma Parse
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
वा वा pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
उपाय उपाय pos=n,comp=y
कुशलैः कुशल pos=a,g=m,c=3,n=p
नरैः नर pos=n,g=m,c=3,n=p
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot
छन्नैः छद् pos=va,g=m,c=3,n=p,f=part
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
बल बल pos=n,comp=y
अधिकः अधिक pos=a,g=m,c=1,n=s