Original

धृतराष्ट्र उवाच ।अहमप्येवमेवैतच्चिन्तयामि यथा युवाम् ।विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति ॥ १ ॥

Segmented

धृतराष्ट्र उवाच अहम् अपि एवम् एव एतत् चिन्तयामि यथा युवाम् विवेक्तुम् न अहम् इच्छामि तु आकारम् विदुरम् प्रति

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
एवम् एवम् pos=i
एव एव pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
चिन्तयामि चिन्तय् pos=v,p=1,n=s,l=lat
यथा यथा pos=i
युवाम् त्वद् pos=n,g=,c=1,n=d
विवेक्तुम् विविच् pos=vi
pos=i
अहम् मद् pos=n,g=,c=1,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
तु तु pos=i
आकारम् आकार pos=n,g=m,c=2,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
प्रति प्रति pos=i