Original

अथ दुर्योधनो राजा विमना भ्रातृभिः सह ।अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च ॥ ९ ॥

Segmented

अथ दुर्योधनो राजा विमना भ्रातृभिः सह अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च

Analysis

Word Lemma Parse
अथ अथ pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
विमना विमनस् pos=a,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
अश्वत्थाम्ना अश्वत्थामन् pos=n,g=m,c=3,n=s
मातुलेन मातुल pos=n,g=m,c=3,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
pos=i
कृपेण कृप pos=n,g=m,c=3,n=s
pos=i