Original

वृत्ते स्वयंवरे चैव राजानः सर्व एव ते ।यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान् ॥ ८ ॥

Segmented

वृत्ते स्वयंवरे च एव राजानः सर्व एव ते यथागतम् विप्रजग्मुः विदित्वा पाण्डवान् वृतान्

Analysis

Word Lemma Parse
वृत्ते वृत् pos=va,g=m,c=7,n=s,f=part
स्वयंवरे स्वयंवर pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
यथागतम् यथागत pos=a,g=m,c=2,n=s
विप्रजग्मुः विप्रगम् pos=v,p=3,n=p,l=lit
विदित्वा विद् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
वृतान् वृ pos=va,g=m,c=2,n=p,f=part