Original

धिक्कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम् ।कर्मणा सुनृशंसेन पुरोचनकृतेन वै ॥ ७ ॥

Segmented

धिक् कुर्वाणाः तदा भीष्मम् धृतराष्ट्रम् च कौरवम् कर्मणा सु नृशंसेन पुरोचन-कृतेन वै

Analysis

Word Lemma Parse
धिक् धिक् pos=i
कुर्वाणाः कृ pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
pos=i
कौरवम् कौरव pos=n,g=m,c=2,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
सु सु pos=i
नृशंसेन नृशंस pos=a,g=n,c=3,n=s
पुरोचन पुरोचन pos=n,comp=y
कृतेन कृ pos=va,g=n,c=3,n=s,f=part
वै वै pos=i