Original

सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता ।पुनर्जातानिति स्मैतान्मन्यन्ते सर्वपार्थिवाः ॥ ६ ॥

Segmented

स पुत्रा हि पुरा कुन्ती दग्धा जतु-गृहे श्रुता पुनः जातान् इति स्म एतान् मन्यन्ते सर्व-पार्थिवाः

Analysis

Word Lemma Parse
pos=i
पुत्रा पुत्र pos=n,g=f,c=1,n=s
हि हि pos=i
पुरा पुरा pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
दग्धा दह् pos=va,g=f,c=1,n=s,f=part
जतु जतु pos=n,comp=y
गृहे गृह pos=n,g=m,c=7,n=s
श्रुता श्रु pos=va,g=f,c=1,n=s,f=part
पुनः पुनर् pos=i
जातान् जन् pos=va,g=m,c=2,n=p,f=part
इति इति pos=i
स्म स्म pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p