Original

ब्रह्मरूपधराञ्श्रुत्वा पाण्डुराजसुतांस्तदा ।कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत ॥ ५ ॥

Segmented

ब्रह्म-रूप-धरान् श्रुत्वा पाण्डु-राज-सुतान् तदा कौन्तेयान् मनुज-इन्द्राणाम् विस्मयः समजायत

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
रूप रूप pos=n,comp=y
धरान् धर pos=a,g=m,c=2,n=p
श्रुत्वा श्रु pos=vi
पाण्डु पाण्डु pos=n,comp=y
राज राजन् pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
तदा तदा pos=i
कौन्तेयान् कौन्तेय pos=n,g=m,c=2,n=p
मनुज मनुज pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
विस्मयः विस्मय pos=n,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan