Original

न चापि संभ्रमः कश्चिदासीत्तत्र महात्मनः ।स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः ॥ ४ ॥

Segmented

न च अपि संभ्रमः कश्चिद् आसीत् तत्र महात्मनः स भीमो भीम-संस्पर्शः शत्रु-सेन अङ्ग-पातनः

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
संभ्रमः सम्भ्रम pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
संस्पर्शः संस्पर्श pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
सेन सेना pos=n,g=m,c=8,n=s
अङ्ग अङ्ग pos=n,comp=y
पातनः पातन pos=a,g=m,c=1,n=s