Original

यः शल्यं मद्रराजानमुत्क्षिप्याभ्रामयद्बली ।त्रासयंश्चापि संक्रुद्धो वृक्षेण पुरुषान्रणे ॥ ३ ॥

Segmented

यः शल्यम् मद्र-राजानम् उत्क्षिप्य अभ्रामयत् बली त्रासय् च अपि संक्रुद्धो वृक्षेण पुरुषान् रणे

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
मद्र मद्र pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
उत्क्षिप्य उत्क्षिप् pos=vi
अभ्रामयत् भ्रामय् pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s
त्रासय् त्रासय् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
वृक्षेण वृक्ष pos=n,g=m,c=3,n=s
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s