Original

ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे ।यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान् ॥ २९ ॥

Segmented

ते वयम् प्राप्त-कालस्य चिकीर्षाम् मन्त्रयामहे यथा नो न ग्रसेयुः ते स पुत्र-बल-बान्धवान्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
प्राप्त प्राप् pos=va,comp=y,f=part
कालस्य काल pos=n,g=m,c=6,n=s
चिकीर्षाम् चिकीर्षा pos=n,g=f,c=2,n=s
मन्त्रयामहे मन्त्रय् pos=v,p=1,n=p,l=lat
यथा यथा pos=i
नो मद् pos=n,g=,c=2,n=p
pos=i
ग्रसेयुः ग्रस् pos=v,p=3,n=p,l=vidhilin
ते तद् pos=n,g=m,c=1,n=p
pos=i
पुत्र पुत्र pos=n,comp=y
बल बल pos=n,comp=y
बान्धवान् बान्धव pos=n,g=m,c=2,n=p