Original

अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघ ।तेषां बलविघातो हि कर्तव्यस्तात नित्यशः ॥ २८ ॥

Segmented

अन्यस्मिन् नृप कर्तव्ये त्वम् अन्यत् कुरुषे ऽनघ तेषाम् बल-विघातः हि करणीयः तात नित्यशः

Analysis

Word Lemma Parse
अन्यस्मिन् अन्य pos=n,g=n,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s
कर्तव्ये कृ pos=va,g=n,c=7,n=s,f=krtya
त्वम् त्वद् pos=n,g=,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
कुरुषे कृ pos=v,p=2,n=s,l=lat
ऽनघ अनघ pos=a,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
बल बल pos=n,comp=y
विघातः विघात pos=n,g=m,c=1,n=s
हि हि pos=i
करणीयः कृ pos=va,g=m,c=1,n=s,f=krtya
तात तात pos=n,g=m,c=8,n=s
नित्यशः नित्यशस् pos=i