Original

संनिधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवः ।विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् ॥ २६ ॥

Segmented

संनिधौ विदुरस्य त्वाम् वक्तुम् नृप न शक्नुवः विविक्तम् इति वक्ष्यावः किम् ते इदम् चिकीर्षितम्

Analysis

Word Lemma Parse
संनिधौ संनिधि pos=n,g=m,c=7,n=s
विदुरस्य विदुर pos=n,g=m,c=6,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वक्तुम् वच् pos=vi
नृप नृप pos=n,g=m,c=8,n=s
pos=i
शक्नुवः शक् pos=v,p=1,n=d,l=lat
विविक्तम् विविक्त pos=n,g=n,c=1,n=s
इति इति pos=i
वक्ष्यावः वच् pos=v,p=1,n=d,l=lrt
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=1,n=s