Original

ततो दुर्योधनश्चैव राधेयश्च विशां पते ।धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा ॥ २५ ॥

Segmented

ततो दुर्योधनः च एव राधेयः च विशाम् पते धृतराष्ट्रम् उपागम्य वचो ऽब्रूताम् इदम् तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
राधेयः राधेय pos=n,g=m,c=1,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
उपागम्य उपागम् pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
ऽब्रूताम् ब्रू pos=v,p=3,n=d,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
तदा तदा pos=i