Original

वैशंपायन उवाच ।तं तथा भाषमाणं तु विदुरः प्रत्यभाषत ।नित्यं भवतु ते बुद्धिरेषा राजञ्शतं समाः ॥ २४ ॥

Segmented

वैशंपायन उवाच तम् तथा भाषमाणम् तु विदुरः प्रत्यभाषत नित्यम् भवतु ते बुद्धिः एषा राजञ् शतम् समाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
भाषमाणम् भाष् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
विदुरः विदुर pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
नित्यम् नित्यम् pos=i
भवतु भू pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शतम् शत pos=n,g=n,c=2,n=s
समाः समा pos=n,g=f,c=2,n=p