Original

को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम् ।न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः ॥ २३ ॥

Segmented

को हि द्रुपदम् आसाद्य मित्रम् क्षत्तः स बान्धवम् न बुभूषेद् भवेन अर्थी गत-श्रीः अपि पार्थिवः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
मित्रम् मित्र pos=n,g=m,c=2,n=s
क्षत्तः क्षत्तृ pos=n,g=m,c=8,n=s
pos=i
बान्धवम् बान्धव pos=n,g=m,c=2,n=s
pos=i
बुभूषेद् बुभूष् pos=v,p=3,n=s,l=vidhilin
भवेन भव pos=n,g=m,c=3,n=s
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
श्रीः श्री pos=n,g=m,c=1,n=s
अपि अपि pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s