Original

अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान् ।सर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन च ।तेषां संबन्धिनश्चान्यान्बहून्बलसमन्वितान् ॥ २१ ॥

Segmented

अथ अस्य पश्चाद् विदुर आचख्यौ पाण्डवान् वृतान् सर्वान् कुशलिनो वीरान् पूजितान् द्रुपदेन च तेषाम् संबन्धिनः च अन्यान् बहून् बल-समन्वितान्

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
पश्चाद् पश्चात् pos=i
विदुर विदुर pos=n,g=m,c=1,n=s
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
वृतान् वृ pos=va,g=m,c=2,n=p,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
कुशलिनो कुशलिन् pos=a,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
पूजितान् पूजय् pos=va,g=m,c=2,n=p,f=part
द्रुपदेन द्रुपद pos=n,g=m,c=3,n=s
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
संबन्धिनः सम्बन्धिन् pos=a,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
बल बल pos=n,comp=y
समन्वितान् समन्वित pos=a,g=m,c=2,n=p