Original

अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु ।आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा ॥ २० ॥

Segmented

अथ तु आज्ञापयामास द्रौपद्या भूषणम् बहु आनीयताम् वै कृष्णा इति पुत्रम् दुर्योधनम् तदा

Analysis

Word Lemma Parse
अथ अथ pos=i
तु तु pos=i
आज्ञापयामास आज्ञापय् pos=v,p=3,n=s,l=lit
द्रौपद्या द्रौपदी pos=n,g=f,c=6,n=s
भूषणम् भूषण pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
आनीयताम् आनी pos=v,p=3,n=s,l=lot
वै वै pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
इति इति pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
तदा तदा pos=i