Original

येन तद्धनुरायम्य लक्ष्यं विद्धं महात्मना ।सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः ॥ २ ॥

Segmented

येन तद् धनुः आयम्य लक्ष्यम् विद्धम् महात्मना सो ऽर्जुनो जयताम् श्रेष्ठो महा-बाण-धनुः-धरः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आयम्य आयम् pos=vi
लक्ष्यम् लक्ष्य pos=n,g=n,c=1,n=s
विद्धम् व्यध् pos=va,g=n,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
जयताम् जि pos=va,g=m,c=6,n=p,f=part
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाण बाण pos=n,comp=y
धनुः धनुस् pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s