Original

मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया ।दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः ॥ १९ ॥

Segmented

मन्यते हि वृतम् पुत्रम् ज्येष्ठम् द्रुपद-कन्यया दुर्योधनम् अविज्ञानात् प्रज्ञाचक्षुः नरेश्वरः

Analysis

Word Lemma Parse
मन्यते मन् pos=v,p=3,n=s,l=lat
हि हि pos=i
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
द्रुपद द्रुपद pos=n,comp=y
कन्यया कन्या pos=n,g=f,c=3,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अविज्ञानात् अविज्ञान pos=n,g=n,c=5,n=s
प्रज्ञाचक्षुः प्रज्ञाचक्षुस् pos=n,g=m,c=1,n=s
नरेश्वरः नरेश्वर pos=n,g=m,c=1,n=s