Original

वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत् ।अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत ॥ १८ ॥

Segmented

वैचित्रवीर्यः तु नृपो निशम्य विदुरस्य तत् अब्रवीत् परम-प्रीतः दिष्ट्या दिष्ट्या इति भारत

Analysis

Word Lemma Parse
वैचित्रवीर्यः वैचित्रवीर्य pos=n,g=m,c=1,n=s
तु तु pos=i
नृपो नृप pos=n,g=m,c=1,n=s
निशम्य निशामय् pos=vi
विदुरस्य विदुर pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s