Original

ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते ।उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः ॥ १७ ॥

Segmented

ततः प्रीत-मनाः क्षत्ता धृतराष्ट्रम् विशाम् पते उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
कुरवो कुरु pos=n,g=m,c=1,n=p
वर्धन्त वृध् pos=v,p=3,n=p,l=lat
इति इति pos=i
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part