Original

विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान् ।व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान् ॥ १६ ॥

Segmented

विदुरः तु अथ ताञ् श्रुत्वा द्रौपद्या पाण्डवान् वृतान् व्रीडितान् धार्तराष्ट्रान् च भग्न-दर्पान् उपागतान्

Analysis

Word Lemma Parse
विदुरः विदुर pos=n,g=m,c=1,n=s
तु तु pos=i
अथ अथ pos=i
ताञ् तद् pos=n,g=m,c=2,n=p
श्रुत्वा श्रु pos=vi
द्रौपद्या द्रौपदी pos=n,g=f,c=3,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
वृतान् वृ pos=va,g=m,c=2,n=p,f=part
व्रीडितान् व्रीड् pos=va,g=m,c=2,n=p,f=part
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
pos=i
भग्न भञ्ज् pos=va,comp=y,f=part
दर्पान् दर्प pos=n,g=m,c=2,n=p
उपागतान् उपागम् pos=va,g=m,c=2,n=p,f=part