Original

धृष्टद्युम्नं च संचिन्त्य तथैव च शिखण्डिनम् ।द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान् ॥ १५ ॥

Segmented

धृष्टद्युम्नम् च संचिन्त्य तथा एव च शिखण्डिनम् द्रुपदस्य आत्मजान् च अन्यान् सर्व-युद्ध-विशारदान्

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
संचिन्त्य संचिन्तय् pos=vi
तथा तथा pos=i
एव एव pos=i
pos=i
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
आत्मजान् आत्मज pos=n,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
युद्ध युद्ध pos=n,comp=y
विशारदान् विशारद pos=a,g=m,c=2,n=p