Original

त्रस्ता विगतसंकल्पा दृष्ट्वा पार्थान्महौजसः ।मुक्तान्हव्यवहाच्चैनान्संयुक्तान्द्रुपदेन च ॥ १४ ॥

Segmented

त्रस्ता विगत-संकल्पाः दृष्ट्वा पार्थान् महा-ओजस् मुक्तान् हव्यवहात् च एनान् संयुक्तान् द्रुपदेन च

Analysis

Word Lemma Parse
त्रस्ता त्रस् pos=va,g=m,c=1,n=p,f=part
विगत विगम् pos=va,comp=y,f=part
संकल्पाः संकल्प pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
पार्थान् पार्थ pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=2,n=p
मुक्तान् मुच् pos=va,g=m,c=2,n=p,f=part
हव्यवहात् हव्यवह pos=n,g=m,c=5,n=s
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
संयुक्तान् संयुज् pos=va,g=m,c=2,n=p,f=part
द्रुपदेन द्रुपद pos=n,g=m,c=3,n=s
pos=i