Original

दैवं तु परमं मन्ये पौरुषं तु निरर्थकम् ।धिगस्मत्पौरुषं तात यद्धरन्तीह पाण्डवाः ॥ १२ ॥

Segmented

दैवम् तु परमम् मन्ये पौरुषम् तु निरर्थकम् धिग् अस्मत् पौरुषम् तात यद् धरन्ति इह पाण्डवाः

Analysis

Word Lemma Parse
दैवम् दैव pos=n,g=n,c=2,n=s
तु तु pos=i
परमम् परम pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
तु तु pos=i
निरर्थकम् निरर्थक pos=a,g=n,c=2,n=s
धिग् धिक् pos=i
अस्मत् मद् pos=n,g=,c=5,n=p
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
यद् यत् pos=i
धरन्ति धृ pos=v,p=3,n=p,l=lat
इह इह pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p