Original

यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः ।न हि तं तत्त्वतो राजन्वेद कश्चिद्धनंजयम् ॥ ११ ॥

Segmented

यदि असौ ब्राह्मणो न स्याद् विन्देत द्रौपदीम् न सः न हि तम् तत्त्वतो राजन् वेद कश्चिद् धनंजयम्

Analysis

Word Lemma Parse
यदि यदि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
विन्देत विद् pos=v,p=3,n=s,l=vidhilin
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
pos=i
सः तद् pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
तत्त्वतो तत्त्व pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वेद विद् pos=v,p=3,n=s,l=lit
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s