Original

विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् ।तं तु दुःशासनो व्रीडन्मन्दं मन्दमिवाब्रवीत् ॥ १० ॥

Segmented

विनिवृत्तो वृतम् दृष्ट्वा द्रौपद्या श्वेतवाहनम् तम् तु दुःशासनो व्रीडन् मन्दम् मन्दम् इव अब्रवीत्

Analysis

Word Lemma Parse
विनिवृत्तो विनिवृत् pos=va,g=m,c=1,n=s,f=part
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
द्रौपद्या द्रौपदी pos=n,g=f,c=3,n=s
श्वेतवाहनम् श्वेतवाहन pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
व्रीडन् व्रीड् pos=va,g=m,c=1,n=s,f=part
मन्दम् मन्द pos=a,g=n,c=2,n=s
मन्दम् मन्द pos=a,g=n,c=2,n=s
इव इव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan