Original

वैशंपायन उवाच ।ततो राज्ञां चरैराप्तैश्चारः समुपनीयत ।पाण्डवैरुपसंपन्ना द्रौपदी पतिभिः शुभा ॥ १ ॥

Segmented

वैशंपायन उवाच ततो राज्ञाम् चरैः आप्तैः चारः समुपनीयत पाण्डवैः उपसंपन्ना द्रौपदी पतिभिः शुभा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
चरैः चर pos=n,g=m,c=3,n=p
आप्तैः आप्त pos=a,g=m,c=3,n=p
चारः चार pos=n,g=m,c=1,n=s
समुपनीयत समुपनी pos=v,p=3,n=s,l=lan
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
उपसंपन्ना उपसंपद् pos=va,g=f,c=1,n=s,f=part
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
पतिभिः पति pos=n,g=m,c=3,n=p
शुभा शुभ pos=a,g=f,c=1,n=s