Original

कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च ।अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सलम् ॥ ९ ॥

Segmented

कुरुजाङ्गल-मुख्येषु राष्ट्रेषु नगरेषु च अनु त्वम् अभिषिच्यस्व नृपतिम् धर्म-वत्सलम्

Analysis

Word Lemma Parse
कुरुजाङ्गल कुरुजाङ्गल pos=n,comp=y
मुख्येषु मुख्य pos=a,g=n,c=7,n=p
राष्ट्रेषु राष्ट्र pos=n,g=n,c=7,n=p
नगरेषु नगर pos=n,g=n,c=7,n=p
pos=i
अनु अनु pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अभिषिच्यस्व अभिषिच् pos=v,p=2,n=s,l=lot
नृपतिम् नृपति pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
वत्सलम् वत्सल pos=a,g=m,c=2,n=s