Original

अतिथीनागतान्साधून्बालान्वृद्धान्गुरूंस्तथा ।पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः ॥ ८ ॥

Segmented

अतिथीन् आगतान् साधून् बालान् वृद्धान् गुरून् तथा पूजयन्त्या यथान्यायम् शश्वद् गच्छन्तु ते समाः

Analysis

Word Lemma Parse
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part
साधून् साधु pos=a,g=m,c=2,n=p
बालान् बाल pos=a,g=m,c=2,n=p
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
गुरून् गुरु pos=n,g=m,c=2,n=p
तथा तथा pos=i
पूजयन्त्या पूजय् pos=va,g=f,c=6,n=s,f=part
यथान्यायम् यथान्यायम् pos=i
शश्वद् शश्वत् pos=i
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
ते त्वद् pos=n,g=,c=6,n=s
समाः समा pos=n,g=f,c=1,n=p