Original

यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती ।यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु ॥ ६ ॥

Segmented

यथा वैश्रवणे भद्रा वसिष्ठे च अपि अरुन्धती यथा नारायणे लक्ष्मीः तथा त्वम् भव भर्तृषु

Analysis

Word Lemma Parse
यथा यथा pos=i
वैश्रवणे वैश्रवण pos=n,g=m,c=7,n=s
भद्रा भद्रा pos=n,g=f,c=1,n=s
वसिष्ठे वसिष्ठ pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
अरुन्धती अरुन्धती pos=n,g=f,c=1,n=s
यथा यथा pos=i
नारायणे नारायण pos=n,g=m,c=7,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
भर्तृषु भर्तृ pos=n,g=m,c=7,n=p